Surya Ashtakam | Adideva Namastubhyam Praseeda Mama | आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर

5/5 - (1 vote)

सूर्या अष्टकम(Surya Ashtakam) भगवान सूर्य पर आधारित एक भक्ति गीत है।

Surya Ashtakam ॥ सूर्याष्टकम् ॥

Surya Ashtakam

आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर।

दिवाकर नमस्तुभ्यंप्रभाकर नमोऽस्तुते॥1॥

सप्ताश्वरथमारूढंप्रचण्डं कश्यपात्मजम्।

श्वेतपद्मधरं देवं तंसूर्यं प्रणमाम्यहम्॥2॥

लोहितं रथमारूढंसर्वलोकपितामहम्।

महापापहरं देवं तंसूर्यं प्रणमाम्यहम्॥3॥

त्रैगुण्यं च महाशूरंब्रह्माविष्णुमहेश्वरम्।

महापापहरं देवं तंसूर्यं प्रणमाम्यहम्॥4॥

बृंहितं तेजःपुञ्जं चवायुमाकाशमेव च।

प्रभुं च सर्वलोकानांतं सूर्यं प्रणमाम्यहम्॥5॥

बन्धूकपुष्पसङ्काशंहारकुण्डलभूषितम्।

एकचक्रधरं देवंतं सूर्यं प्रणमाम्यहम्॥6॥

तं सूर्यं जगत्कर्तारंमहातेजःप्रदीपनम्।

महापापहरं देवंतं सूर्यं प्रणमाम्यहम्॥7॥

तं सूर्यं जगतां नाथंज्ञानविज्ञानमोक्षदम्।

महापापहरं देवंतं सूर्यं प्रणमाम्यहम्॥8॥

॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ॥

यहाँ भी पढ़ें:-Shri Surya Mandala Ashtakam

यहाँ भी पढ़ें:-सूर्य देव चालीसा | Surya Chalisa

यहाँ भी पढ़ें:-Shri Surya Deva Aarti | Surya Dev Aarti

Scroll to Top