Shri Vishwanath Ashtakam | Gangatarangara-maniyajatakalapam | गङ्गातरङ्गरमणीयजटाकलापं

Rate this post

श्री विश्वनाथ अष्टकम(Shri Vishwanath Ashtakam) भगवान शिव पर आधारित एक भक्ति गीत है।

Shri Vishwanath Ashtakam | ॥ श्रीविश्वनाथाष्टकम् ॥

Shri Vishwanath Ashtakam

गङ्गातरङ्गरमणीयजटाकलापंगौरीनिरन्तरविभूषितवामभागम्

नारायणप्रियमनङ्गमदापहारंवाराणसीपुरपतिं भज विश्वनाथम्॥1॥

वाचामगोचरमनेकगुणस्वरूपंवागीशविष्णुसुरसेवितपादपीठम्।

वामेन विग्रहवरेण कलत्रवन्तंवाराणसीपुरपतिं भज विश्वनाथम्॥2॥

भूताधिपं भुजगभूषणभूषिताङ्गंव्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्।

पाशाङ्कुशाभयवरप्रदशूलपाणिंवाराणसीपुरपतिं भज विश्वनाथम्॥3॥

शीतांशुशोभितकिरीटविराजमानंभालेक्षणानलविशोषितपञ्चबाणम्।

नागाधिपारचितभासुरकर्णपूरंवाराणसीपुरपतिं भज विश्वनाथम्॥4॥

पञ्चाननं दुरितमत्तमतङ्गजानांनागान्तकं दनुजपुङ्गवपन्नगानाम्।

दावानलं मरणशोकजराटवीनांवाराणसीपुरपतिं भज विश्वनाथम्॥5॥

तेजोमयं सगुणनिर्गुणमद्वितीय-मानन्दकन्दमपराजितमप्रमेयम्।

नागात्मकं सकलनिष्कलमात्मरूपंवाराणसीपुरपतिं भज विश्वनाथम्॥6॥

रागादिदोषरहितं स्वजनानुरागंवैराग्यशान्तिनिलयं गिरिजासहायम्

माधुर्यधैर्यसुभगं गरलाभिरामंवाराणसीपुरपतिं भज विश्वनाथम्॥7॥

आशां विहाय परिहृत्य परस्य निन्दांपापे रतिं च सुनिवार्य मनः समाधौ।

आदाय हृत्कमलमध्यगतं परेशंवाराणसीपुरपतिं भज विश्वनाथम्॥8॥

वाराणसीपुरपतेः स्तवनं शिवस्यव्याख्यातमष्टकमिदं पठते मनुष्यः।

विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिंसम्प्राप्य देहविलये लभते च मोक्षम्॥9॥

विश्वनाथाष्टकमिदं यःपठेच्छिवसन्निधौ।

शिवलोकमवाप्नोतिशिवेन सह मोदते॥10॥

॥ इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं सम्पूर्णम् ॥

यहाँ भी पढ़ें:-Ganga Chalisa | Ganga Chalisa Lyrics

यहाँ भी पढ़ें:-Shiva Mrityunjaya Stotram

यहाँ भी पढ़ें:-Shiva Dwadasha Jyotirlinga Stotram

Radhe Radhe Share Plz:

ShrijiDham.com श्री जी धाम वेबसाइट के द्वार भगतो को अच्छी और सही जानकारी दी जाती है अगर हमसे कोई गलती हुई हो तो कृपया मुझे कमेंट करें बता दें ताकि हम उसे सही केर दे सकें और कृपया इसे शेयर करें ताकि और भगतो की भी मदद हो सके धन्यवाद राधे राधे